परा + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परारङ्गिता
परारङ्गितारौ
परारङ्गितारः
मध्यम
परारङ्गितासे
परारङ्गितासाथे
परारङ्गिताध्वे
उत्तम
परारङ्गिताहे
परारङ्गितास्वहे
परारङ्गितास्महे