परा + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परारङ्गति
परारङ्गतः
परारङ्गन्ति
मध्यम
परारङ्गसि
परारङ्गथः
परारङ्गथ
उत्तम
परारङ्गामि
परारङ्गावः
परारङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराररङ्ग
पराररङ्गतुः
पराररङ्गुः
मध्यम
पराररङ्गिथ
पराररङ्गथुः
पराररङ्ग
उत्तम
पराररङ्ग
पराररङ्गिव
पराररङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परारङ्गिता
परारङ्गितारौ
परारङ्गितारः
मध्यम
परारङ्गितासि
परारङ्गितास्थः
परारङ्गितास्थ
उत्तम
परारङ्गितास्मि
परारङ्गितास्वः
परारङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परारङ्गिष्यति
परारङ्गिष्यतः
परारङ्गिष्यन्ति
मध्यम
परारङ्गिष्यसि
परारङ्गिष्यथः
परारङ्गिष्यथ
उत्तम
परारङ्गिष्यामि
परारङ्गिष्यावः
परारङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परारङ्गतात् / परारङ्गताद् / परारङ्गतु
परारङ्गताम्
परारङ्गन्तु
मध्यम
परारङ्गतात् / परारङ्गताद् / परारङ्ग
परारङ्गतम्
परारङ्गत
उत्तम
परारङ्गाणि
परारङ्गाव
परारङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परारङ्गत् / परारङ्गद्
परारङ्गताम्
परारङ्गन्
मध्यम
परारङ्गः
परारङ्गतम्
परारङ्गत
उत्तम
परारङ्गम्
परारङ्गाव
परारङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परारङ्गेत् / परारङ्गेद्
परारङ्गेताम्
परारङ्गेयुः
मध्यम
परारङ्गेः
परारङ्गेतम्
परारङ्गेत
उत्तम
परारङ्गेयम्
परारङ्गेव
परारङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परारङ्ग्यात् / परारङ्ग्याद्
परारङ्ग्यास्ताम्
परारङ्ग्यासुः
मध्यम
परारङ्ग्याः
परारङ्ग्यास्तम्
परारङ्ग्यास्त
उत्तम
परारङ्ग्यासम्
परारङ्ग्यास्व
परारङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परारङ्गीत् / परारङ्गीद्
परारङ्गिष्टाम्
परारङ्गिषुः
मध्यम
परारङ्गीः
परारङ्गिष्टम्
परारङ्गिष्ट
उत्तम
परारङ्गिषम्
परारङ्गिष्व
परारङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परारङ्गिष्यत् / परारङ्गिष्यद्
परारङ्गिष्यताम्
परारङ्गिष्यन्
मध्यम
परारङ्गिष्यः
परारङ्गिष्यतम्
परारङ्गिष्यत
उत्तम
परारङ्गिष्यम्
परारङ्गिष्याव
परारङ्गिष्याम