परा + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परारङ्गेत् / परारङ्गेद्
परारङ्गेताम्
परारङ्गेयुः
मध्यम
परारङ्गेः
परारङ्गेतम्
परारङ्गेत
उत्तम
परारङ्गेयम्
परारङ्गेव
परारङ्गेम