परा + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परारङ्गतात् / परारङ्गताद् / परारङ्गतु
परारङ्गताम्
परारङ्गन्तु
मध्यम
परारङ्गतात् / परारङ्गताद् / परारङ्ग
परारङ्गतम्
परारङ्गत
उत्तम
परारङ्गाणि
परारङ्गाव
परारङ्गाम