परा + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परारङ्गिष्यति
परारङ्गिष्यतः
परारङ्गिष्यन्ति
मध्यम
परारङ्गिष्यसि
परारङ्गिष्यथः
परारङ्गिष्यथ
उत्तम
परारङ्गिष्यामि
परारङ्गिष्यावः
परारङ्गिष्यामः