परा + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परारङ्गिष्यत् / परारङ्गिष्यद्
परारङ्गिष्यताम्
परारङ्गिष्यन्
मध्यम
परारङ्गिष्यः
परारङ्गिष्यतम्
परारङ्गिष्यत
उत्तम
परारङ्गिष्यम्
परारङ्गिष्याव
परारङ्गिष्याम