परा + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परारङ्गीत् / परारङ्गीद्
परारङ्गिष्टाम्
परारङ्गिषुः
मध्यम
परारङ्गीः
परारङ्गिष्टम्
परारङ्गिष्ट
उत्तम
परारङ्गिषम्
परारङ्गिष्व
परारङ्गिष्म