परा + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परामन्थ्यताम्
परामन्थ्येताम्
परामन्थ्यन्ताम्
मध्यम
परामन्थ्यस्व
परामन्थ्येथाम्
परामन्थ्यध्वम्
उत्तम
परामन्थ्यै
परामन्थ्यावहै
परामन्थ्यामहै