परा + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परामन्थिष्यत
परामन्थिष्येताम्
परामन्थिष्यन्त
मध्यम
परामन्थिष्यथाः
परामन्थिष्येथाम्
परामन्थिष्यध्वम्
उत्तम
परामन्थिष्ये
परामन्थिष्यावहि
परामन्थिष्यामहि