परा + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परामन्थ्यत
परामन्थ्येताम्
परामन्थ्यन्त
मध्यम
परामन्थ्यथाः
परामन्थ्येथाम्
परामन्थ्यध्वम्
उत्तम
परामन्थ्ये
परामन्थ्यावहि
परामन्थ्यामहि