परा + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परामन्थिषीष्ट
परामन्थिषीयास्ताम्
परामन्थिषीरन्
मध्यम
परामन्थिषीष्ठाः
परामन्थिषीयास्थाम्
परामन्थिषीध्वम्
उत्तम
परामन्थिषीय
परामन्थिषीवहि
परामन्थिषीमहि