परा + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परामन्थतात् / परामन्थताद् / परामन्थतु
परामन्थताम्
परामन्थन्तु
मध्यम
परामन्थतात् / परामन्थताद् / परामन्थ
परामन्थतम्
परामन्थत
उत्तम
परामन्थानि
परामन्थाव
परामन्थाम