परा + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परामन्थिष्यत् / परामन्थिष्यद्
परामन्थिष्यताम्
परामन्थिष्यन्
मध्यम
परामन्थिष्यः
परामन्थिष्यतम्
परामन्थिष्यत
उत्तम
परामन्थिष्यम्
परामन्थिष्याव
परामन्थिष्याम