परा + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परामन्थिता
परामन्थितारौ
परामन्थितारः
मध्यम
परामन्थितासि
परामन्थितास्थः
परामन्थितास्थ
उत्तम
परामन्थितास्मि
परामन्थितास्वः
परामन्थितास्मः