परा + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परामन्थीत् / परामन्थीद्
परामन्थिष्टाम्
परामन्थिषुः
मध्यम
परामन्थीः
परामन्थिष्टम्
परामन्थिष्ट
उत्तम
परामन्थिषम्
परामन्थिष्व
परामन्थिष्म