परा + भू धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

भू सत्तायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराभाविषीष्ट / पराभविषीष्ट
पराभाविषीयास्ताम् / पराभविषीयास्ताम्
पराभाविषीरन् / पराभविषीरन्
मध्यम
पराभाविषीष्ठाः / पराभविषीष्ठाः
पराभाविषीयास्थाम् / पराभविषीयास्थाम्
पराभाविषीढ्वम् / पराभाविषीध्वम् / पराभविषीढ्वम् / पराभविषीध्वम्
उत्तम
पराभाविषीय / पराभविषीय
पराभाविषीवहि / पराभविषीवहि
पराभाविषीमहि / पराभविषीमहि