परा + भू धातुरूपाणि

भू सत्तायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पराभवति
पराभवतः
पराभवन्ति
मध्यम
पराभवसि
पराभवथः
पराभवथ
उत्तम
पराभवामि
पराभवावः
पराभवामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराबभूव
पराबभूवतुः
पराबभूवुः
मध्यम
पराबभूविथ
पराबभूवथुः
पराबभूव
उत्तम
पराबभूव
पराबभूविव
पराबभूविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पराभविता
पराभवितारौ
पराभवितारः
मध्यम
पराभवितासि
पराभवितास्थः
पराभवितास्थ
उत्तम
पराभवितास्मि
पराभवितास्वः
पराभवितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पराभविष्यति
पराभविष्यतः
पराभविष्यन्ति
मध्यम
पराभविष्यसि
पराभविष्यथः
पराभविष्यथ
उत्तम
पराभविष्यामि
पराभविष्यावः
पराभविष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पराभवतात् / पराभवताद् / पराभवतु
पराभवताम्
पराभवन्तु
मध्यम
पराभवतात् / पराभवताद् / पराभव
पराभवतम्
पराभवत
उत्तम
पराभवाणि
पराभवाव
पराभवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराभवत् / पराभवद्
पराभवताम्
पराभवन्
मध्यम
पराभवः
पराभवतम्
पराभवत
उत्तम
पराभवम्
पराभवाव
पराभवाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराभवेत् / पराभवेद्
पराभवेताम्
पराभवेयुः
मध्यम
पराभवेः
पराभवेतम्
पराभवेत
उत्तम
पराभवेयम्
पराभवेव
पराभवेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराभूयात् / पराभूयाद्
पराभूयास्ताम्
पराभूयासुः
मध्यम
पराभूयाः
पराभूयास्तम्
पराभूयास्त
उत्तम
पराभूयासम्
पराभूयास्व
पराभूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराभूत् / पराभूद्
पराभूताम्
पराभूवन्
मध्यम
पराभूः
पराभूतम्
पराभूत
उत्तम
पराभूवम्
पराभूव
पराभूम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराभविष्यत् / पराभविष्यद्
पराभविष्यताम्
पराभविष्यन्
मध्यम
पराभविष्यः
पराभविष्यतम्
पराभविष्यत
उत्तम
पराभविष्यम्
पराभविष्याव
पराभविष्याम