परा + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परानाथ्येत
परानाथ्येयाताम्
परानाथ्येरन्
मध्यम
परानाथ्येथाः
परानाथ्येयाथाम्
परानाथ्येध्वम्
उत्तम
परानाथ्येय
परानाथ्येवहि
परानाथ्येमहि