परा + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परानाथिता
परानाथितारौ
परानाथितारः
मध्यम
परानाथितासे
परानाथितासाथे
परानाथिताध्वे
उत्तम
परानाथिताहे
परानाथितास्वहे
परानाथितास्महे