परा + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परानाथिष्यत् / परानाथिष्यद्
परानाथिष्यताम्
परानाथिष्यन्
मध्यम
परानाथिष्यः
परानाथिष्यतम्
परानाथिष्यत
उत्तम
परानाथिष्यम्
परानाथिष्याव
परानाथिष्याम