परा + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परानाथीत् / परानाथीद्
परानाथिष्टाम्
परानाथिषुः
मध्यम
परानाथीः
परानाथिष्टम्
परानाथिष्ट
उत्तम
परानाथिषम्
परानाथिष्व
परानाथिष्म