परा + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराननाथ
पराननाथतुः
पराननाथुः
मध्यम
पराननाथिथ
पराननाथथुः
पराननाथ
उत्तम
पराननाथ
पराननाथिव
पराननाथिम