परा + नन्द् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परानन्दिष्यत
परानन्दिष्येताम्
परानन्दिष्यन्त
मध्यम
परानन्दिष्यथाः
परानन्दिष्येथाम्
परानन्दिष्यध्वम्
उत्तम
परानन्दिष्ये
परानन्दिष्यावहि
परानन्दिष्यामहि