परा + नन्द् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परानन्दिषीष्ट
परानन्दिषीयास्ताम्
परानन्दिषीरन्
मध्यम
परानन्दिषीष्ठाः
परानन्दिषीयास्थाम्
परानन्दिषीध्वम्
उत्तम
परानन्दिषीय
परानन्दिषीवहि
परानन्दिषीमहि