परा + नन्द् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परानन्देत् / परानन्देद्
परानन्देताम्
परानन्देयुः
मध्यम
परानन्देः
परानन्देतम्
परानन्देत
उत्तम
परानन्देयम्
परानन्देव
परानन्देम