परा + नन्द् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परानन्दतात् / परानन्दताद् / परानन्दतु
परानन्दताम्
परानन्दन्तु
मध्यम
परानन्दतात् / परानन्दताद् / परानन्द
परानन्दतम्
परानन्दत
उत्तम
परानन्दानि
परानन्दाव
परानन्दाम