परा + नन्द् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परानन्दिष्यति
परानन्दिष्यतः
परानन्दिष्यन्ति
मध्यम
परानन्दिष्यसि
परानन्दिष्यथः
परानन्दिष्यथ
उत्तम
परानन्दिष्यामि
परानन्दिष्यावः
परानन्दिष्यामः