परा + नन्द् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परानन्दिष्यत् / परानन्दिष्यद्
परानन्दिष्यताम्
परानन्दिष्यन्
मध्यम
परानन्दिष्यः
परानन्दिष्यतम्
परानन्दिष्यत
उत्तम
परानन्दिष्यम्
परानन्दिष्याव
परानन्दिष्याम