परा + नन्द् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परानन्दीत् / परानन्दीद्
परानन्दिष्टाम्
परानन्दिषुः
मध्यम
परानन्दीः
परानन्दिष्टम्
परानन्दिष्ट
उत्तम
परानन्दिषम्
परानन्दिष्व
परानन्दिष्म