परा + नन्द् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराननन्द
पराननन्दतुः
पराननन्दुः
मध्यम
पराननन्दिथ
पराननन्दथुः
पराननन्द
उत्तम
पराननन्द
पराननन्दिव
पराननन्दिम