परा + द्रेक् धातुरूपाणि - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेकते
पराद्रेकेते
पराद्रेकन्ते
मध्यम
पराद्रेकसे
पराद्रेकेथे
पराद्रेकध्वे
उत्तम
पराद्रेके
पराद्रेकावहे
पराद्रेकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परादिद्रेके
परादिद्रेकाते
परादिद्रेकिरे
मध्यम
परादिद्रेकिषे
परादिद्रेकाथे
परादिद्रेकिध्वे
उत्तम
परादिद्रेके
परादिद्रेकिवहे
परादिद्रेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेकिता
पराद्रेकितारौ
पराद्रेकितारः
मध्यम
पराद्रेकितासे
पराद्रेकितासाथे
पराद्रेकिताध्वे
उत्तम
पराद्रेकिताहे
पराद्रेकितास्वहे
पराद्रेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेकिष्यते
पराद्रेकिष्येते
पराद्रेकिष्यन्ते
मध्यम
पराद्रेकिष्यसे
पराद्रेकिष्येथे
पराद्रेकिष्यध्वे
उत्तम
पराद्रेकिष्ये
पराद्रेकिष्यावहे
पराद्रेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेकताम्
पराद्रेकेताम्
पराद्रेकन्ताम्
मध्यम
पराद्रेकस्व
पराद्रेकेथाम्
पराद्रेकध्वम्
उत्तम
पराद्रेकै
पराद्रेकावहै
पराद्रेकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेकत
पराद्रेकेताम्
पराद्रेकन्त
मध्यम
पराद्रेकथाः
पराद्रेकेथाम्
पराद्रेकध्वम्
उत्तम
पराद्रेके
पराद्रेकावहि
पराद्रेकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेकेत
पराद्रेकेयाताम्
पराद्रेकेरन्
मध्यम
पराद्रेकेथाः
पराद्रेकेयाथाम्
पराद्रेकेध्वम्
उत्तम
पराद्रेकेय
पराद्रेकेवहि
पराद्रेकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेकिषीष्ट
पराद्रेकिषीयास्ताम्
पराद्रेकिषीरन्
मध्यम
पराद्रेकिषीष्ठाः
पराद्रेकिषीयास्थाम्
पराद्रेकिषीध्वम्
उत्तम
पराद्रेकिषीय
पराद्रेकिषीवहि
पराद्रेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेकिष्ट
पराद्रेकिषाताम्
पराद्रेकिषत
मध्यम
पराद्रेकिष्ठाः
पराद्रेकिषाथाम्
पराद्रेकिढ्वम्
उत्तम
पराद्रेकिषि
पराद्रेकिष्वहि
पराद्रेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेकिष्यत
पराद्रेकिष्येताम्
पराद्रेकिष्यन्त
मध्यम
पराद्रेकिष्यथाः
पराद्रेकिष्येथाम्
पराद्रेकिष्यध्वम्
उत्तम
पराद्रेकिष्ये
पराद्रेकिष्यावहि
पराद्रेकिष्यामहि