परा + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्योतति
पराज्योततः
पराज्योतन्ति
मध्यम
पराज्योतसि
पराज्योतथः
पराज्योतथ
उत्तम
पराज्योतामि
पराज्योतावः
पराज्योतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराजुज्योत
पराजुज्युततुः
पराजुज्युतुः
मध्यम
पराजुज्योतिथ
पराजुज्युतथुः
पराजुज्युत
उत्तम
पराजुज्योत
पराजुज्युतिव
पराजुज्युतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्योतिता
पराज्योतितारौ
पराज्योतितारः
मध्यम
पराज्योतितासि
पराज्योतितास्थः
पराज्योतितास्थ
उत्तम
पराज्योतितास्मि
पराज्योतितास्वः
पराज्योतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्योतिष्यति
पराज्योतिष्यतः
पराज्योतिष्यन्ति
मध्यम
पराज्योतिष्यसि
पराज्योतिष्यथः
पराज्योतिष्यथ
उत्तम
पराज्योतिष्यामि
पराज्योतिष्यावः
पराज्योतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्योततात् / पराज्योतताद् / पराज्योततु
पराज्योतताम्
पराज्योतन्तु
मध्यम
पराज्योततात् / पराज्योतताद् / पराज्योत
पराज्योततम्
पराज्योतत
उत्तम
पराज्योतानि
पराज्योताव
पराज्योताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्योतत् / पराज्योतद्
पराज्योतताम्
पराज्योतन्
मध्यम
पराज्योतः
पराज्योततम्
पराज्योतत
उत्तम
पराज्योतम्
पराज्योताव
पराज्योताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्योतेत् / पराज्योतेद्
पराज्योतेताम्
पराज्योतेयुः
मध्यम
पराज्योतेः
पराज्योतेतम्
पराज्योतेत
उत्तम
पराज्योतेयम्
पराज्योतेव
पराज्योतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्युत्यात् / पराज्युत्याद्
पराज्युत्यास्ताम्
पराज्युत्यासुः
मध्यम
पराज्युत्याः
पराज्युत्यास्तम्
पराज्युत्यास्त
उत्तम
पराज्युत्यासम्
पराज्युत्यास्व
पराज्युत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्युतत् / पराज्युतद् / पराज्योतीत् / पराज्योतीद्
पराज्युतताम् / पराज्योतिष्टाम्
पराज्युतन् / पराज्योतिषुः
मध्यम
पराज्युतः / पराज्योतीः
पराज्युततम् / पराज्योतिष्टम्
पराज्युतत / पराज्योतिष्ट
उत्तम
पराज्युतम् / पराज्योतिषम्
पराज्युताव / पराज्योतिष्व
पराज्युताम / पराज्योतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्योतिष्यत् / पराज्योतिष्यद्
पराज्योतिष्यताम्
पराज्योतिष्यन्
मध्यम
पराज्योतिष्यः
पराज्योतिष्यतम्
पराज्योतिष्यत
उत्तम
पराज्योतिष्यम्
पराज्योतिष्याव
पराज्योतिष्याम