परा + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराज्युतत् / पराज्युतद् / पराज्योतीत् / पराज्योतीद्
पराज्युतताम् / पराज्योतिष्टाम्
पराज्युतन् / पराज्योतिषुः
मध्यम
पराज्युतः / पराज्योतीः
पराज्युततम् / पराज्योतिष्टम्
पराज्युतत / पराज्योतिष्ट
उत्तम
पराज्युतम् / पराज्योतिषम्
पराज्युताव / पराज्योतिष्व
पराज्युताम / पराज्योतिष्म