परा + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्दते
परागुर्देते
परागुर्दन्ते
मध्यम
परागुर्दसे
परागुर्देथे
परागुर्दध्वे
उत्तम
परागुर्दे
परागुर्दावहे
परागुर्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्दाञ्चक्रे / परागुर्दांचक्रे / परागुर्दाम्बभूव / परागुर्दांबभूव / परागुर्दामास
परागुर्दाञ्चक्राते / परागुर्दांचक्राते / परागुर्दाम्बभूवतुः / परागुर्दांबभूवतुः / परागुर्दामासतुः
परागुर्दाञ्चक्रिरे / परागुर्दांचक्रिरे / परागुर्दाम्बभूवुः / परागुर्दांबभूवुः / परागुर्दामासुः
मध्यम
परागुर्दाञ्चकृषे / परागुर्दांचकृषे / परागुर्दाम्बभूविथ / परागुर्दांबभूविथ / परागुर्दामासिथ
परागुर्दाञ्चक्राथे / परागुर्दांचक्राथे / परागुर्दाम्बभूवथुः / परागुर्दांबभूवथुः / परागुर्दामासथुः
परागुर्दाञ्चकृढ्वे / परागुर्दांचकृढ्वे / परागुर्दाम्बभूव / परागुर्दांबभूव / परागुर्दामास
उत्तम
परागुर्दाञ्चक्रे / परागुर्दांचक्रे / परागुर्दाम्बभूव / परागुर्दांबभूव / परागुर्दामास
परागुर्दाञ्चकृवहे / परागुर्दांचकृवहे / परागुर्दाम्बभूविव / परागुर्दांबभूविव / परागुर्दामासिव
परागुर्दाञ्चकृमहे / परागुर्दांचकृमहे / परागुर्दाम्बभूविम / परागुर्दांबभूविम / परागुर्दामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्दिता
परागुर्दितारौ
परागुर्दितारः
मध्यम
परागुर्दितासे
परागुर्दितासाथे
परागुर्दिताध्वे
उत्तम
परागुर्दिताहे
परागुर्दितास्वहे
परागुर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्दिष्यते
परागुर्दिष्येते
परागुर्दिष्यन्ते
मध्यम
परागुर्दिष्यसे
परागुर्दिष्येथे
परागुर्दिष्यध्वे
उत्तम
परागुर्दिष्ये
परागुर्दिष्यावहे
परागुर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्दताम्
परागुर्देताम्
परागुर्दन्ताम्
मध्यम
परागुर्दस्व
परागुर्देथाम्
परागुर्दध्वम्
उत्तम
परागुर्दै
परागुर्दावहै
परागुर्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्दत
परागुर्देताम्
परागुर्दन्त
मध्यम
परागुर्दथाः
परागुर्देथाम्
परागुर्दध्वम्
उत्तम
परागुर्दे
परागुर्दावहि
परागुर्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्देत
परागुर्देयाताम्
परागुर्देरन्
मध्यम
परागुर्देथाः
परागुर्देयाथाम्
परागुर्देध्वम्
उत्तम
परागुर्देय
परागुर्देवहि
परागुर्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्दिषीष्ट
परागुर्दिषीयास्ताम्
परागुर्दिषीरन्
मध्यम
परागुर्दिषीष्ठाः
परागुर्दिषीयास्थाम्
परागुर्दिषीध्वम्
उत्तम
परागुर्दिषीय
परागुर्दिषीवहि
परागुर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्दिष्ट
परागुर्दिषाताम्
परागुर्दिषत
मध्यम
परागुर्दिष्ठाः
परागुर्दिषाथाम्
परागुर्दिढ्वम्
उत्तम
परागुर्दिषि
परागुर्दिष्वहि
परागुर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्दिष्यत
परागुर्दिष्येताम्
परागुर्दिष्यन्त
मध्यम
परागुर्दिष्यथाः
परागुर्दिष्येथाम्
परागुर्दिष्यध्वम्
उत्तम
परागुर्दिष्ये
परागुर्दिष्यावहि
परागुर्दिष्यामहि