परा + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराक्लिन्दिता
पराक्लिन्दितारौ
पराक्लिन्दितारः
मध्यम
पराक्लिन्दितासे
पराक्लिन्दितासाथे
पराक्लिन्दिताध्वे
उत्तम
पराक्लिन्दिताहे
पराक्लिन्दितास्वहे
पराक्लिन्दितास्महे