परा + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्दति
पराक्लिन्दतः
पराक्लिन्दन्ति
मध्यम
पराक्लिन्दसि
पराक्लिन्दथः
पराक्लिन्दथ
उत्तम
पराक्लिन्दामि
पराक्लिन्दावः
पराक्लिन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराचिक्लिन्द
पराचिक्लिन्दतुः
पराचिक्लिन्दुः
मध्यम
पराचिक्लिन्दिथ
पराचिक्लिन्दथुः
पराचिक्लिन्द
उत्तम
पराचिक्लिन्द
पराचिक्लिन्दिव
पराचिक्लिन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्दिता
पराक्लिन्दितारौ
पराक्लिन्दितारः
मध्यम
पराक्लिन्दितासि
पराक्लिन्दितास्थः
पराक्लिन्दितास्थ
उत्तम
पराक्लिन्दितास्मि
पराक्लिन्दितास्वः
पराक्लिन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्दिष्यति
पराक्लिन्दिष्यतः
पराक्लिन्दिष्यन्ति
मध्यम
पराक्लिन्दिष्यसि
पराक्लिन्दिष्यथः
पराक्लिन्दिष्यथ
उत्तम
पराक्लिन्दिष्यामि
पराक्लिन्दिष्यावः
पराक्लिन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्दतात् / पराक्लिन्दताद् / पराक्लिन्दतु
पराक्लिन्दताम्
पराक्लिन्दन्तु
मध्यम
पराक्लिन्दतात् / पराक्लिन्दताद् / पराक्लिन्द
पराक्लिन्दतम्
पराक्लिन्दत
उत्तम
पराक्लिन्दानि
पराक्लिन्दाव
पराक्लिन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्दत् / पराक्लिन्दद्
पराक्लिन्दताम्
पराक्लिन्दन्
मध्यम
पराक्लिन्दः
पराक्लिन्दतम्
पराक्लिन्दत
उत्तम
पराक्लिन्दम्
पराक्लिन्दाव
पराक्लिन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्देत् / पराक्लिन्देद्
पराक्लिन्देताम्
पराक्लिन्देयुः
मध्यम
पराक्लिन्देः
पराक्लिन्देतम्
पराक्लिन्देत
उत्तम
पराक्लिन्देयम्
पराक्लिन्देव
पराक्लिन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्द्यात् / पराक्लिन्द्याद्
पराक्लिन्द्यास्ताम्
पराक्लिन्द्यासुः
मध्यम
पराक्लिन्द्याः
पराक्लिन्द्यास्तम्
पराक्लिन्द्यास्त
उत्तम
पराक्लिन्द्यासम्
पराक्लिन्द्यास्व
पराक्लिन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्दीत् / पराक्लिन्दीद्
पराक्लिन्दिष्टाम्
पराक्लिन्दिषुः
मध्यम
पराक्लिन्दीः
पराक्लिन्दिष्टम्
पराक्लिन्दिष्ट
उत्तम
पराक्लिन्दिषम्
पराक्लिन्दिष्व
पराक्लिन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्दिष्यत् / पराक्लिन्दिष्यद्
पराक्लिन्दिष्यताम्
पराक्लिन्दिष्यन्
मध्यम
पराक्लिन्दिष्यः
पराक्लिन्दिष्यतम्
पराक्लिन्दिष्यत
उत्तम
पराक्लिन्दिष्यम्
पराक्लिन्दिष्याव
पराक्लिन्दिष्याम