परा + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराक्लिन्देत् / पराक्लिन्देद्
पराक्लिन्देताम्
पराक्लिन्देयुः
मध्यम
पराक्लिन्देः
पराक्लिन्देतम्
पराक्लिन्देत
उत्तम
पराक्लिन्देयम्
पराक्लिन्देव
पराक्लिन्देम