परा + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराक्लिन्द्यात् / पराक्लिन्द्याद्
पराक्लिन्द्यास्ताम्
पराक्लिन्द्यासुः
मध्यम
पराक्लिन्द्याः
पराक्लिन्द्यास्तम्
पराक्लिन्द्यास्त
उत्तम
पराक्लिन्द्यासम्
पराक्लिन्द्यास्व
पराक्लिन्द्यास्म