पन् धातुरूपाणि - पनँ च व्यवहारे स्तुतौ च - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पनाय्येत
पनाय्येयाताम्
पनाय्येरन्
मध्यम
पनाय्येथाः
पनाय्येयाथाम्
पनाय्येध्वम्
उत्तम
पनाय्येय
पनाय्येवहि
पनाय्येमहि