पन् धातुरूपाणि - पनँ च व्यवहारे स्तुतौ च - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पनायिष्यते / पनिष्यते
पनायिष्येते / पनिष्येते
पनायिष्यन्ते / पनिष्यन्ते
मध्यम
पनायिष्यसे / पनिष्यसे
पनायिष्येथे / पनिष्येथे
पनायिष्यध्वे / पनिष्यध्वे
उत्तम
पनायिष्ये / पनिष्ये
पनायिष्यावहे / पनिष्यावहे
पनायिष्यामहे / पनिष्यामहे