पन् धातुरूपाणि - पनँ च व्यवहारे स्तुतौ च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पनायिता / पनिता
पनायितारौ / पनितारौ
पनायितारः / पनितारः
मध्यम
पनायितासे / पनितासे
पनायितासाथे / पनितासाथे
पनायिताध्वे / पनिताध्वे
उत्तम
पनायिताहे / पनिताहे
पनायितास्वहे / पनितास्वहे
पनायितास्महे / पनितास्महे