पन् धातुरूपाणि - पनँ च व्यवहारे स्तुतौ च - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पनायाञ्चक्रे / पनायांचक्रे / पनायाम्बभूवे / पनायांबभूवे / पनायामाहे / पेने
पनायाञ्चक्राते / पनायांचक्राते / पनायाम्बभूवाते / पनायांबभूवाते / पनायामासाते / पेनाते
पनायाञ्चक्रिरे / पनायांचक्रिरे / पनायाम्बभूविरे / पनायांबभूविरे / पनायामासिरे / पेनिरे
मध्यम
पनायाञ्चकृषे / पनायांचकृषे / पनायाम्बभूविषे / पनायांबभूविषे / पनायामासिषे / पेनिषे
पनायाञ्चक्राथे / पनायांचक्राथे / पनायाम्बभूवाथे / पनायांबभूवाथे / पनायामासाथे / पेनाथे
पनायाञ्चकृढ्वे / पनायांचकृढ्वे / पनायाम्बभूविध्वे / पनायांबभूविध्वे / पनायाम्बभूविढ्वे / पनायांबभूविढ्वे / पनायामासिध्वे / पेनिध्वे
उत्तम
पनायाञ्चक्रे / पनायांचक्रे / पनायाम्बभूवे / पनायांबभूवे / पनायामाहे / पेने
पनायाञ्चकृवहे / पनायांचकृवहे / पनायाम्बभूविवहे / पनायांबभूविवहे / पनायामासिवहे / पेनिवहे
पनायाञ्चकृमहे / पनायांचकृमहे / पनायाम्बभूविमहे / पनायांबभूविमहे / पनायामासिमहे / पेनिमहे