पन् धातुरूपाणि - पनँ च व्यवहारे स्तुतौ च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पनायिषीष्ट / पनिषीष्ट
पनायिषीयास्ताम् / पनिषीयास्ताम्
पनायिषीरन् / पनिषीरन्
मध्यम
पनायिषीष्ठाः / पनिषीष्ठाः
पनायिषीयास्थाम् / पनिषीयास्थाम्
पनायिषीढ्वम् / पनायिषीध्वम् / पनिषीध्वम्
उत्तम
पनायिषीय / पनिषीय
पनायिषीवहि / पनिषीवहि
पनायिषीमहि / पनिषीमहि