पन् धातुरूपाणि - पनँ च व्यवहारे स्तुतौ च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पनायाञ्चक्रे / पनायांचक्रे / पनायाम्बभूव / पनायांबभूव / पनायामास / पेने
पनायाञ्चक्राते / पनायांचक्राते / पनायाम्बभूवतुः / पनायांबभूवतुः / पनायामासतुः / पेनाते
पनायाञ्चक्रिरे / पनायांचक्रिरे / पनायाम्बभूवुः / पनायांबभूवुः / पनायामासुः / पेनिरे
मध्यम
पनायाञ्चकृषे / पनायांचकृषे / पनायाम्बभूविथ / पनायांबभूविथ / पनायामासिथ / पेनिषे
पनायाञ्चक्राथे / पनायांचक्राथे / पनायाम्बभूवथुः / पनायांबभूवथुः / पनायामासथुः / पेनाथे
पनायाञ्चकृढ्वे / पनायांचकृढ्वे / पनायाम्बभूव / पनायांबभूव / पनायामास / पेनिध्वे
उत्तम
पनायाञ्चक्रे / पनायांचक्रे / पनायाम्बभूव / पनायांबभूव / पनायामास / पेने
पनायाञ्चकृवहे / पनायांचकृवहे / पनायाम्बभूविव / पनायांबभूविव / पनायामासिव / पेनिवहे
पनायाञ्चकृमहे / पनायांचकृमहे / पनायाम्बभूविम / पनायांबभूविम / पनायामासिम / पेनिमहे