पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपञ्चिष्यत / अपञ्चयिष्यत
अपञ्चिष्येताम् / अपञ्चयिष्येताम्
अपञ्चिष्यन्त / अपञ्चयिष्यन्त
मध्यम
अपञ्चिष्यथाः / अपञ्चयिष्यथाः
अपञ्चिष्येथाम् / अपञ्चयिष्येथाम्
अपञ्चिष्यध्वम् / अपञ्चयिष्यध्वम्
उत्तम
अपञ्चिष्ये / अपञ्चयिष्ये
अपञ्चिष्यावहि / अपञ्चयिष्यावहि
अपञ्चिष्यामहि / अपञ्चयिष्यामहि