पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पञ्चयाञ्चक्रे / पञ्चयांचक्रे / पञ्चयाम्बभूवे / पञ्चयांबभूवे / पञ्चयामाहे / पपञ्चे
पञ्चयाञ्चक्राते / पञ्चयांचक्राते / पञ्चयाम्बभूवाते / पञ्चयांबभूवाते / पञ्चयामासाते / पपञ्चाते
पञ्चयाञ्चक्रिरे / पञ्चयांचक्रिरे / पञ्चयाम्बभूविरे / पञ्चयांबभूविरे / पञ्चयामासिरे / पपञ्चिरे
मध्यम
पञ्चयाञ्चकृषे / पञ्चयांचकृषे / पञ्चयाम्बभूविषे / पञ्चयांबभूविषे / पञ्चयामासिषे / पपञ्चिषे
पञ्चयाञ्चक्राथे / पञ्चयांचक्राथे / पञ्चयाम्बभूवाथे / पञ्चयांबभूवाथे / पञ्चयामासाथे / पपञ्चाथे
पञ्चयाञ्चकृढ्वे / पञ्चयांचकृढ्वे / पञ्चयाम्बभूविध्वे / पञ्चयांबभूविध्वे / पञ्चयाम्बभूविढ्वे / पञ्चयांबभूविढ्वे / पञ्चयामासिध्वे / पपञ्चिध्वे
उत्तम
पञ्चयाञ्चक्रे / पञ्चयांचक्रे / पञ्चयाम्बभूवे / पञ्चयांबभूवे / पञ्चयामाहे / पपञ्चे
पञ्चयाञ्चकृवहे / पञ्चयांचकृवहे / पञ्चयाम्बभूविवहे / पञ्चयांबभूविवहे / पञ्चयामासिवहे / पपञ्चिवहे
पञ्चयाञ्चकृमहे / पञ्चयांचकृमहे / पञ्चयाम्बभूविमहे / पञ्चयांबभूविमहे / पञ्चयामासिमहे / पपञ्चिमहे