पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पञ्चिषीष्ट / पञ्चयिषीष्ट
पञ्चिषीयास्ताम् / पञ्चयिषीयास्ताम्
पञ्चिषीरन् / पञ्चयिषीरन्
मध्यम
पञ्चिषीष्ठाः / पञ्चयिषीष्ठाः
पञ्चिषीयास्थाम् / पञ्चयिषीयास्थाम्
पञ्चिषीध्वम् / पञ्चयिषीढ्वम् / पञ्चयिषीध्वम्
उत्तम
पञ्चिषीय / पञ्चयिषीय
पञ्चिषीवहि / पञ्चयिषीवहि
पञ्चिषीमहि / पञ्चयिषीमहि