पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्चयति / पञ्चति
पञ्चयतः / पञ्चतः
पञ्चयन्ति / पञ्चन्ति
मध्यम
पञ्चयसि / पञ्चसि
पञ्चयथः / पञ्चथः
पञ्चयथ / पञ्चथ
उत्तम
पञ्चयामि / पञ्चामि
पञ्चयावः / पञ्चावः
पञ्चयामः / पञ्चामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्चयाञ्चकार / पञ्चयांचकार / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्च
पञ्चयाञ्चक्रतुः / पञ्चयांचक्रतुः / पञ्चयाम्बभूवतुः / पञ्चयांबभूवतुः / पञ्चयामासतुः / पपञ्चतुः
पञ्चयाञ्चक्रुः / पञ्चयांचक्रुः / पञ्चयाम्बभूवुः / पञ्चयांबभूवुः / पञ्चयामासुः / पपञ्चुः
मध्यम
पञ्चयाञ्चकर्थ / पञ्चयांचकर्थ / पञ्चयाम्बभूविथ / पञ्चयांबभूविथ / पञ्चयामासिथ / पपञ्चिथ
पञ्चयाञ्चक्रथुः / पञ्चयांचक्रथुः / पञ्चयाम्बभूवथुः / पञ्चयांबभूवथुः / पञ्चयामासथुः / पपञ्चथुः
पञ्चयाञ्चक्र / पञ्चयांचक्र / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्च
उत्तम
पञ्चयाञ्चकर / पञ्चयांचकर / पञ्चयाञ्चकार / पञ्चयांचकार / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्च
पञ्चयाञ्चकृव / पञ्चयांचकृव / पञ्चयाम्बभूविव / पञ्चयांबभूविव / पञ्चयामासिव / पपञ्चिव
पञ्चयाञ्चकृम / पञ्चयांचकृम / पञ्चयाम्बभूविम / पञ्चयांबभूविम / पञ्चयामासिम / पपञ्चिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्चयिता / पञ्चिता
पञ्चयितारौ / पञ्चितारौ
पञ्चयितारः / पञ्चितारः
मध्यम
पञ्चयितासि / पञ्चितासि
पञ्चयितास्थः / पञ्चितास्थः
पञ्चयितास्थ / पञ्चितास्थ
उत्तम
पञ्चयितास्मि / पञ्चितास्मि
पञ्चयितास्वः / पञ्चितास्वः
पञ्चयितास्मः / पञ्चितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्चयिष्यति / पञ्चिष्यति
पञ्चयिष्यतः / पञ्चिष्यतः
पञ्चयिष्यन्ति / पञ्चिष्यन्ति
मध्यम
पञ्चयिष्यसि / पञ्चिष्यसि
पञ्चयिष्यथः / पञ्चिष्यथः
पञ्चयिष्यथ / पञ्चिष्यथ
उत्तम
पञ्चयिष्यामि / पञ्चिष्यामि
पञ्चयिष्यावः / पञ्चिष्यावः
पञ्चयिष्यामः / पञ्चिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्चयतात् / पञ्चयताद् / पञ्चयतु / पञ्चतात् / पञ्चताद् / पञ्चतु
पञ्चयताम् / पञ्चताम्
पञ्चयन्तु / पञ्चन्तु
मध्यम
पञ्चयतात् / पञ्चयताद् / पञ्चय / पञ्चतात् / पञ्चताद् / पञ्च
पञ्चयतम् / पञ्चतम्
पञ्चयत / पञ्चत
उत्तम
पञ्चयानि / पञ्चानि
पञ्चयाव / पञ्चाव
पञ्चयाम / पञ्चाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपञ्चयत् / अपञ्चयद् / अपञ्चत् / अपञ्चद्
अपञ्चयताम् / अपञ्चताम्
अपञ्चयन् / अपञ्चन्
मध्यम
अपञ्चयः / अपञ्चः
अपञ्चयतम् / अपञ्चतम्
अपञ्चयत / अपञ्चत
उत्तम
अपञ्चयम् / अपञ्चम्
अपञ्चयाव / अपञ्चाव
अपञ्चयाम / अपञ्चाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्चयेत् / पञ्चयेद् / पञ्चेत् / पञ्चेद्
पञ्चयेताम् / पञ्चेताम्
पञ्चयेयुः / पञ्चेयुः
मध्यम
पञ्चयेः / पञ्चेः
पञ्चयेतम् / पञ्चेतम्
पञ्चयेत / पञ्चेत
उत्तम
पञ्चयेयम् / पञ्चेयम्
पञ्चयेव / पञ्चेव
पञ्चयेम / पञ्चेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्च्यात् / पञ्च्याद्
पञ्च्यास्ताम्
पञ्च्यासुः
मध्यम
पञ्च्याः
पञ्च्यास्तम्
पञ्च्यास्त
उत्तम
पञ्च्यासम्
पञ्च्यास्व
पञ्च्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपपञ्चत् / अपपञ्चद् / अपञ्चीत् / अपञ्चीद्
अपपञ्चताम् / अपञ्चिष्टाम्
अपपञ्चन् / अपञ्चिषुः
मध्यम
अपपञ्चः / अपञ्चीः
अपपञ्चतम् / अपञ्चिष्टम्
अपपञ्चत / अपञ्चिष्ट
उत्तम
अपपञ्चम् / अपञ्चिषम्
अपपञ्चाव / अपञ्चिष्व
अपपञ्चाम / अपञ्चिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपञ्चयिष्यत् / अपञ्चयिष्यद् / अपञ्चिष्यत् / अपञ्चिष्यद्
अपञ्चयिष्यताम् / अपञ्चिष्यताम्
अपञ्चयिष्यन् / अपञ्चिष्यन्
मध्यम
अपञ्चयिष्यः / अपञ्चिष्यः
अपञ्चयिष्यतम् / अपञ्चिष्यतम्
अपञ्चयिष्यत / अपञ्चिष्यत
उत्तम
अपञ्चयिष्यम् / अपञ्चिष्यम्
अपञ्चयिष्याव / अपञ्चिष्याव
अपञ्चयिष्याम / अपञ्चिष्याम