पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्चयते / पञ्चते
पञ्चयेते / पञ्चेते
पञ्चयन्ते / पञ्चन्ते
मध्यम
पञ्चयसे / पञ्चसे
पञ्चयेथे / पञ्चेथे
पञ्चयध्वे / पञ्चध्वे
उत्तम
पञ्चये / पञ्चे
पञ्चयावहे / पञ्चावहे
पञ्चयामहे / पञ्चामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्चयाञ्चक्रे / पञ्चयांचक्रे / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्चे
पञ्चयाञ्चक्राते / पञ्चयांचक्राते / पञ्चयाम्बभूवतुः / पञ्चयांबभूवतुः / पञ्चयामासतुः / पपञ्चाते
पञ्चयाञ्चक्रिरे / पञ्चयांचक्रिरे / पञ्चयाम्बभूवुः / पञ्चयांबभूवुः / पञ्चयामासुः / पपञ्चिरे
मध्यम
पञ्चयाञ्चकृषे / पञ्चयांचकृषे / पञ्चयाम्बभूविथ / पञ्चयांबभूविथ / पञ्चयामासिथ / पपञ्चिषे
पञ्चयाञ्चक्राथे / पञ्चयांचक्राथे / पञ्चयाम्बभूवथुः / पञ्चयांबभूवथुः / पञ्चयामासथुः / पपञ्चाथे
पञ्चयाञ्चकृढ्वे / पञ्चयांचकृढ्वे / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्चिध्वे
उत्तम
पञ्चयाञ्चक्रे / पञ्चयांचक्रे / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्चे
पञ्चयाञ्चकृवहे / पञ्चयांचकृवहे / पञ्चयाम्बभूविव / पञ्चयांबभूविव / पञ्चयामासिव / पपञ्चिवहे
पञ्चयाञ्चकृमहे / पञ्चयांचकृमहे / पञ्चयाम्बभूविम / पञ्चयांबभूविम / पञ्चयामासिम / पपञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्चयिता / पञ्चिता
पञ्चयितारौ / पञ्चितारौ
पञ्चयितारः / पञ्चितारः
मध्यम
पञ्चयितासे / पञ्चितासे
पञ्चयितासाथे / पञ्चितासाथे
पञ्चयिताध्वे / पञ्चिताध्वे
उत्तम
पञ्चयिताहे / पञ्चिताहे
पञ्चयितास्वहे / पञ्चितास्वहे
पञ्चयितास्महे / पञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्चयिष्यते / पञ्चिष्यते
पञ्चयिष्येते / पञ्चिष्येते
पञ्चयिष्यन्ते / पञ्चिष्यन्ते
मध्यम
पञ्चयिष्यसे / पञ्चिष्यसे
पञ्चयिष्येथे / पञ्चिष्येथे
पञ्चयिष्यध्वे / पञ्चिष्यध्वे
उत्तम
पञ्चयिष्ये / पञ्चिष्ये
पञ्चयिष्यावहे / पञ्चिष्यावहे
पञ्चयिष्यामहे / पञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्चयताम् / पञ्चताम्
पञ्चयेताम् / पञ्चेताम्
पञ्चयन्ताम् / पञ्चन्ताम्
मध्यम
पञ्चयस्व / पञ्चस्व
पञ्चयेथाम् / पञ्चेथाम्
पञ्चयध्वम् / पञ्चध्वम्
उत्तम
पञ्चयै / पञ्चै
पञ्चयावहै / पञ्चावहै
पञ्चयामहै / पञ्चामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपञ्चयत / अपञ्चत
अपञ्चयेताम् / अपञ्चेताम्
अपञ्चयन्त / अपञ्चन्त
मध्यम
अपञ्चयथाः / अपञ्चथाः
अपञ्चयेथाम् / अपञ्चेथाम्
अपञ्चयध्वम् / अपञ्चध्वम्
उत्तम
अपञ्चये / अपञ्चे
अपञ्चयावहि / अपञ्चावहि
अपञ्चयामहि / अपञ्चामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्चयेत / पञ्चेत
पञ्चयेयाताम् / पञ्चेयाताम्
पञ्चयेरन् / पञ्चेरन्
मध्यम
पञ्चयेथाः / पञ्चेथाः
पञ्चयेयाथाम् / पञ्चेयाथाम्
पञ्चयेध्वम् / पञ्चेध्वम्
उत्तम
पञ्चयेय / पञ्चेय
पञ्चयेवहि / पञ्चेवहि
पञ्चयेमहि / पञ्चेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्चयिषीष्ट / पञ्चिषीष्ट
पञ्चयिषीयास्ताम् / पञ्चिषीयास्ताम्
पञ्चयिषीरन् / पञ्चिषीरन्
मध्यम
पञ्चयिषीष्ठाः / पञ्चिषीष्ठाः
पञ्चयिषीयास्थाम् / पञ्चिषीयास्थाम्
पञ्चयिषीढ्वम् / पञ्चयिषीध्वम् / पञ्चिषीध्वम्
उत्तम
पञ्चयिषीय / पञ्चिषीय
पञ्चयिषीवहि / पञ्चिषीवहि
पञ्चयिषीमहि / पञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपपञ्चत / अपञ्चिष्ट
अपपञ्चेताम् / अपञ्चिषाताम्
अपपञ्चन्त / अपञ्चिषत
मध्यम
अपपञ्चथाः / अपञ्चिष्ठाः
अपपञ्चेथाम् / अपञ्चिषाथाम्
अपपञ्चध्वम् / अपञ्चिढ्वम्
उत्तम
अपपञ्चे / अपञ्चिषि
अपपञ्चावहि / अपञ्चिष्वहि
अपपञ्चामहि / अपञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपञ्चयिष्यत / अपञ्चिष्यत
अपञ्चयिष्येताम् / अपञ्चिष्येताम्
अपञ्चयिष्यन्त / अपञ्चिष्यन्त
मध्यम
अपञ्चयिष्यथाः / अपञ्चिष्यथाः
अपञ्चयिष्येथाम् / अपञ्चिष्येथाम्
अपञ्चयिष्यध्वम् / अपञ्चिष्यध्वम्
उत्तम
अपञ्चयिष्ये / अपञ्चिष्ये
अपञ्चयिष्यावहि / अपञ्चिष्यावहि
अपञ्चयिष्यामहि / अपञ्चिष्यामहि