पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पञ्चयिष्यति / पञ्चिष्यति
पञ्चयिष्यतः / पञ्चिष्यतः
पञ्चयिष्यन्ति / पञ्चिष्यन्ति
मध्यम
पञ्चयिष्यसि / पञ्चिष्यसि
पञ्चयिष्यथः / पञ्चिष्यथः
पञ्चयिष्यथ / पञ्चिष्यथ
उत्तम
पञ्चयिष्यामि / पञ्चिष्यामि
पञ्चयिष्यावः / पञ्चिष्यावः
पञ्चयिष्यामः / पञ्चिष्यामः